Nina Rao, kirtan and the Hanuman Chalisa

Nancy Konipol hosted Nina Rao for a discussion on Meditation, Kirtan, Tigers, Peacefulness, Banking and the Hanuman Chalisa.

Flashback to November 9, 2020. The Investor Series looked inwards, investing in ourselves.

Nina tours with Krishna Das, playing cymbals and singing with him, and was honored in 2013 to accompany him at the Grammy Awards webcast performance.

Her debut album, “Antarayaami – Knower of All Hearts”. includes devotional kirtan, bhajan, and a variety of Hanuman Chalisa melodies including a duet with Krishna Das. Her website is: ninaraochant

The original broadcast on Periscope is a great way to watch all the questions and comments in real time, there are hundreds and it’s a show in itself. It’s amazing, enjoy!

Here is the Hanuman Chalisa segment, enjoy

Hanuman Chalisa lyrics

maṅgala mūrati māruta nandana
sakala amaṅgala mūla nikandana

shrī guru charaṇ saroja raja nija mana mukura sudhāri
baraṇau raghubara bimala jasu jo dāyaka phala chāri

buddhihīna tanu jānike sumiraũ pavana kumār
bala buddhi vidyā dehu mohĩ harahu kalesha bikār

siyā vara rāmachandra pada jaya sharanam

1. jaya hanumāna jñāna guṇa sāgar
jaya kapīsa tihũ loka ujāgar

2. rāma dūta atulita bala dhāmā
añjani putra pavanasuta nāmā

3. mahābīra bikrama bajaraṅgī
kumati nivāra sumati ke saṅgī

4. kañchana barana birāja subesā
kānana kuṇḍala kuñchita kesa

5. hātha vajra au dhvajā birājai
kāṅdhe mūnja jane-ū sājai

6. shaṅkara suvana kesarī nandana
teja pratāpa mahā jaga bandana

7. vidyāvāna guṇī ati chātura
rāma kāja karibe ko ātura

8. prabhu charitra sunibe ko rasiyā
rāma lakhana sītā mana basiyā

9. sūkshma rūpa dhari siyahĩ dikhāvā
bikaṭa rūpa dhari laṇka jarāvā

10. bhīma rūpa dhari asura saṅhāre
rāmachandraji ke kāja saṅvāre

11. lāya sajīvana lakhana jiyāye
shrī raghubīra harashi ura lāye

12. raghupati kīnhī bahuta baṛā-ī
tuma mama priya bharatahi sama bhā-ī

13. sahasa badana tumharo jasa gāvaĩ
asa kahi shrīpati kaṇṭha lagāvaĩ

14. sanakādika brahmādi munīsā
nārada shārada sahita ahīsā

15. yama kubera digapāla jahāṅ te
kabi kobida kahi sake kahāṅ te

16. tuma upakāra sugrīvahĩ kīnhā
rāma milāya rājapada dīnhā

17. tumharo mantra vibhīshana mānā
laṇkeshvara bha-e saba jaga jānā

18. yuga sahasra yojana para bhānū
līlyo tāhi madhura phala jānū

19. prabhu mudrikā meli mukha māhīṅ
jaladhi lāṇghi gaye acharaja nāhīṅ

20. durgama kāja jagata ke jete
sugama anugraha tumhare tete

21. rāma duāre tuma rakhavāre
hota na ājñā binu paisāre

22. saba sukha lahai tumhārī sharanā
tuma rakshaka kāhū ko dara nā

23. āpana teja samhārau āpai
tīnõ loka hāṅka tẽ kāṅpai

24. bhūta pisācha nikaṭa nahĩ āvai
mahābīra jaba nāma sunāvai

25. nāsai roga hare saba pīrā
japata nirantara hanumata bīrā

26. saṇkaṭa se hanumāna chhuṛāvai
mana krama bachana dhyāna jo lāvai

27. saba para rāma tapasvī rājā
tina ke kāja sakala tuma sājā

28. aura manoratha jo ko-ī lāvai
so-ī amita jīvana phala pāvai

29. chārõ yuga paratāpa tumhārā
hai parasiddha jagata ujiyārā

30. sādhu santa ke tuma rakhavāre
asura nikandana rāma dulāre

31. ashṭa siddhi nau nidhi ke dātā
asa bara dīna jānakī mātā

32. rāma rasāyana tūmhare pāsā
sadā raho raghupati ke dāsā

33. tumhare bhajana rāmajī ko pāvai
janma janma ke duḥkha bisarāvai

34. anta kāla raghubara pura jā-ī
jahāṅ janma hari-bhakta kahā-ī

35. aura devatā chitta na dhara-ī
hanumata se-i sarva sukha kara-ī

36. sankaṭa kaṭai miṭai saba pīrā
jo sumirai hanumata bala bīrā

37. jai jai jai hanumāna gosā-ī
kṛpā karahu gurudeva kī nā-ī

38. jo shata bāra pāṭha kara ko-ī
chhūṭahi bandi mahā sukha ho-ī.

39. jo yaha paṛe hanumāna chālīsā
hoya siddhi sākhī gaurīsā

40. tulasīdāsa sadā hari cherā
kījai nātha hṛdaya mahã ḍerā

pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa
rāma lakhana sītā sahita hṛdaya basahu sura bhūpa

siyā vara rāmchandra pada jaya sharanam